Sunday 24 July 2011

Kunjika Strotram


कुन्जिका स्तोत्रं

शिव उवाच
शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम्‌।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत्‌॥1॥

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्‌।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्‌॥2॥

कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्‌।
अति गुह्यतरं देवि देवानामपि दुर्लभम्‌॥ 3॥

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्‌।
पाठमात्रेण संसिद्ध्‌येत्‌ कुंजिकास्तोत्रमुत्तमम्‌॥ 4॥

अथ मंत्र
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौं हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा
॥ इति मंत्रः॥

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि॥ 1॥

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि॥ 2॥
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे।

ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका॥3॥
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते।

चामुण्डा चण्डघाती च यैकारी वरदायिनी॥ 4॥

विच्चे चाभयदा नित्यं नमस्ते मंत्ररूपिणि॥ 5॥
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी।

क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु॥6॥
हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी।

भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः॥7॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं

धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा॥
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा॥8॥

सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरुष्व मे॥
इदं तु कुंजिकास्तोत्रं मंत्रजागर्तिहेतवे।

अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति॥
यस्तु कुंजिकया देवि हीनां सप्तशतीं पठेत्‌।
न तस्य जायते सिद्धिररण्ये रोदनं यथा॥

। इति श्रीरुद्रयामले गौरीतंत्रे शिवपार्वतीसंवादे कुंजिकास्तोत्रं संपूर्णम्‌ ।
shri ganeshaaya namaha I
asya kungika stotra mantrasya sadaashiv rushihi Ianushtupa chandhaaha I shrii triguNaatmikaa devataa Iaem bijam I rhiim shakatihi I kliima kiilakam Ishiva uvaacha I
shruNu devii pravakshaami kunjikaa stotram uttamam Iyena mantra prabhaaveNa chandiijaapaha shubho bhavet II 1 II
na kavacham naargalaa stotram kiilakam na rahasyakam Ina suktam naapi vaa dhyaanam na nyaaso na vaarchanam II 2 II
kungiikaapaaTha maatreNa durgaapaaTha falamam labhet Iatiguhyataram devi devaanaamapi durlabham II 3 II
gopaniiyam prayatnena swayoniriva paarvati ImaaraNam mohanam vashyam stambhanochchaaTanaadikam II 4 II
paathamaatreNa sansidhyet kunjikaa stotram uttamam Iom shrum shrum shrum sham faT aem rhiim kliim II
jvala ujjvala prajvala rhiim rhiim kliim Istravaya stravaya shaapam naashaya naashaya II
srhiim srhiim srhiim joom saha stravaya aadaya swaahaa Iom shliim hoom Sliim glaam joom saha II
jvalojjvala mantram prabalam ham sam lam ksham faT swaahaa Inamaste rudrarupaayai namaste madhumardini II
namaste kaiTabhanaashinyai namaste mahiShaardini Inamaste shumbhahantryai cha nishumbhaasurasoodini II
namaste jaagrate devii jape siddhim kuruShva me Iaemkaarii sruShTirupiNyai rhiimkaarii pratipaalikaa II
kliimkaalii kaalarupiNyai biijarupe namostu te IchaamuNdaa chaNDrupaa cha yainkaarii varadaayini II
vichche tvabhavadaa nityam namaste mantrarupiNi Idhaam dhiim dhoom dhoorjate patnii vaam viim vaagiShvarii tathaa II
kraam kriim kroom kungikaa devii shraam srhiim shroom me shubham kuru Ihoom hoom humkaara rupiNyai jraam jriim jrum bhaalanadini II
bhraam brhiim bhrum bhairavii bhadre bhavanyai te namo namaha Iom am kam cham Tam tam pam saam Ividuraam vimardaya vimardaya rhiim kshaam kshiim striim I
jiivaya jiivaya trotaya trotaya jambhaya jambhaya diipaya diipaya Imochaya mochaya hoom faT jraam voushaT aim rhiim kliim Iranajaya ranajaya sanjay sanjay gunjaya gunjaya Ibandhaya bandhaya bhraam bhriim bhroom bhairavii Ibhadre sankucha sanchala trotaya trotaya mliim swaaha I
paam piim poom parvatii poorNaa khaam khiim khoom khecharii tathaa Imlaam mliim moolvistiirNaa kunjikaa stotra hetave II
abhaktaaya na daatavyam gopitam raksha paarvati Ivihiinaa kunjikaa devyaa yastu saptashatiim paTet Ina tasya jaayate siddhihii araNye ruditam yathaa II
II iti shrii Daamaratantre ishwar-paarvati samvaade kunjikaa stotram sampoorNam II
Shri Kunjika Stotra
Shri Kunjika Stotra is a Devi Stotra and it is in Sanskrit. This is told to Goddess Parvati by God Shiva. Goddess Devi protects us and all types of powers (sidhies) are received by us if we chant it every day with faith, concentration and devotion.Please visit my following blog for Sanskrit script of this stotra in Devnagiri Font.Shri Kunjika Stotra

No comments:

Post a Comment