Saturday 16 July 2011

Shri Mahalakshmi Astottaram

 

This was given by Lord Shiva to Parvati.
Sri Devyuvacha
Devadeva mahadeva trikalajna maheshvara |
Karunakara devesha bhaktanugrahakaraka || 1||
Ashtottarashatam lakshmyah shrotumichchhami tattvatah |
Ishvara uvacha
Devi sadhu mahabhage mahabhagyapradayakam |
Sarvaishvaryakaram punyam sarvapapapranashanam || 2||
Sarvadaridryashamanam shravanadbhuktimuktidam |
Rajavashyakaram divyam guhyadguhyatamam param || 3||
Durlabham sarvadevanam chatuhshashtikalaspadam |
Padmadinam varantanam vidhinam nityadayakam || 4||
Samastadevasa.nsevyamanimadyashtasiddhidam |
Kimatra bahunoktena devi pratyakshadayakam || 5||
Tava prityadya vakshyami samahitamanah shrrinum |
Ashtottarashatasyasya mahalakshmistu devata || 6||
Klimbijapadamityuktam shaktistu bhuvaneshvari |
Anganyasah karanyasa sa ityadih prakirtitah || 7||
Dhyanam
Vande padmakaram prasannavadanam saubhagyadam bhagyadam
Hastabhyamabhayapradam maniganairnanavidhairbhushitam |
Bhaktabhishtaphalapradam hariharabrahmadibhih sevitam
Parshve pankajashankhapadmanidhibhiryuktam sada shaktibhih || 8||
Sarasijanayane sarojahaste dhavalatara.nshukagandhamalyashobhe |
Bhagavati harivallabhe manojne tribhuvanabhutikari prasida mahyam || 9||
Prakritim vikritim vidyam sarvabhutahitapradam |
Shraddham vibhutim surabhim namami paramatmikam || 10||
Vacham padmalayam padmam shuchim svaham svadham sudham |
Dhanyam hiranmayim lakshmim nityapushtam vibhavarim || 11||
Aditim cha ditim diptam vasudham vasudharinim |
Namami kamalam kantam kamakshim krodhasambhavam || 12||
Anugrahapadam buddhimanagham harivallabham |
Ashokamamritam diptam lokashokavinashinim || 13||
Namami dharmanilayam karunam lokamataram |
Padmapriyam padmahastam padmakshim padmasundarim || 14||
Padmodbhavam padmamukhim padmanabhapriyam ramam |
Padmamaladharam devim padminim padmagandhinim || 15||
Punyagandham suprasannam prasadabhimukhim prabham |
Namami chandravadanam chandram chandrasahodarim || 16||
Chaturbhujam chandrarupamindiramindushitalam |
Ahladajananim pushtim shivam shivakarim satim || 17||
Vimalam vishvajananim tushtim daridryanashinim |
Pritipushkarinim shantam shuklamalyambaram shriyam || 18||
Bhaskarimm bilvanilayam vararoham yashasvinim |
Vasundharamudarangim harinim hemamalinim || 19||
Dhanadhanyakarim siddhim sada saumyam shubhapradam |
Nripaveshmagatanandam varalakshmim vasupradam || 20||
Shubham hiranyaprakaram samudratanayam jayam |
Namami mangalam devim vishnuvakshahsthalasthitam || 21||
Vishnupatnim prasannakshim narayanasamashritam |
Daridryadhva.nsinim devim sarvopadravaharinim || 22||
Navadurgam mahakalim brahmavishnushivatmikam |
Trikalajnanasampannam namami bhuvaneshvarim || 23||
Lakshmim kshirasamudrarajatanayam shrirangadhameshvarim
Dasibhutasamastadevavanitam lokaikadipankuram |
Shrimanmandakatakshalabdhavibhavabrahmendragangadharam tvam
Trailokyakutumbinim sarasijam vande mukundapriyam || 24||
Matarnamami kamale kamalayatakshi
Shrivishnuhritkamalavasini vishvamatah |
Kshirodaje kamalakomalagarbhagauri lakshmi
Prasida satatam namatam sharanye || 25||
Trikalam yo japedvidvan shanmasam vijitendriyah |
Daridryadhva.nsanam kritva sarvamapnotyayatnatah || 26||
Devinamasahasreshu punyamashtottaram shatam |
Yena shriyamavapnoti kotijanmadaridratah || 27||
Bhriguvare shatam dhiman pathedvatsaramatrakam |
Ashtaishvaryamavapnoti kubera iva bhutale || 28||
Daridryamochanam nama stotramambaparam shatam |
Yena shriyamavapnoti kotijanmadaridritah || 29||
Bhuktva tu vipulan bhoganasyah sayujyamapnuyat |
Pratahkale pathennityam sarvaduhkhopashantaye |
Patha.nstu chintayeddevim sarvabharanabhushitam || 30||

No comments:

Post a Comment