Wednesday 29 June 2011

Sankata Devi Namashtakam – Devi Stotram to get rid of problems

Ananda kanane devi, Sankata nama vishrutha,Veereswothare bhage poorvam chandreswarasya cha.

Srunu namashtakam thasya sarva sidhikaram nrunam,Sankata prathamam namam, dwitheeyam vijayasthadha,

Thritheeyam Kamada proktham, chahurtham Dukha harini,Sarvani panchamam nama shashtam karthyayani thadha,

Sapthamam Bheema nayana Sarva rogaharshtamam,Nama ashtakamidham punyam trisandhyam sradhayanvitha,

Ya padethpadeyedwapi naro muchyathe sankatath.

Devi Kavacham

Maarkandeya uvaacha
Om yadhguhyam paramam loke sarvarakshaakaram nrinaamhYanna kasyachidaakhyaatam tanme bruuhi pitaamaha 1

Brahma uvaacha

Asti guhyatamam vipra sarvabhuutopakaarakamhDevyaastu kavacham punyam tachchhrinushhva mahaamune 2

Prathamam shailaputrii cha dvitiiyam brahmachaariniiTritiiyam chandraghanteti kuushhmaandeti chaturthakamh 3

Pajnchamam skandamaateti shhashhtham kaatyaayaniiti chaSaptamam kaalaraatriiti mahaagauriiti chaashhtamamh 4

Navamam siddhidaatrii cha navadurgaah prakiirtitaahUktaanyetaani naamaani brahmanaiva mahaatmanaa 5

Agninaa dahyamaanastu shatrumadhye gato raneVishhame durgame chaiva bhayaattaarh sharanam gataah 6

Na teshhaan jaayate kinchidashubham ranasamkateNaapadam tasya pashyaami shokaduhkhabhayam na hi 7

Yaistu bhaktyaa smritaa nuunam teshhaan vriddhih prajaayateYe tvaan smaranti deveshi rakshase taanna samshayah 8

Pretasamsthaa tu chaamundaa vaaraahii mahishhaasanaaAindrii gajasamaaruudhaa vaishhnavii garudaasanaa 9

Maaheshvarii vrishhaaruudhaa kaumaarii shikhivaahanaaLakshmiih padmaasanaa devii padmahastaa hari priyaa 10

Shvetaruupadharaa devii iishvarii vrishhavaahanaaBraahmii hamsasamaaruudhaa sarvaabharanabhuushhitaa 11

Ityetaa maatarah sarvaah sarvayoga samanvitaahNaanaabharanashobhaadhyaa naanaaratno pashobhitaah 12

Drishyante rathamaaruudhaa devyah krodhasamaakulaahShankham chakram gadaan shaktin halam cha musalaayudhamh13

Khetakam tomaram chaiva parashun paashameva chaKuntaayudham trishuulam cha shaangarmaayudhamuttamamh 14

Daityaanaan dehanaashaaya bhaktaanaamabhayaaya chaDhaarayantyaayudhaaniittham devaanaan cha hitaaya vai 15

Namasteastu mahaaraudre mahaaghoraparaakrameMahaabale mahotsaahe mahaabhayavinaashini 16

Traahi maan devi dushhprekshye shatruunaan bhayavaddhirniPraachyaan rakshatu maamaindrii aagneyyaamagnidevataa 17

Dakshineavatu vaaraahii nairirtyaan khadgadhaariniiPratiichyaan vaarunii rakshedh vaayavyaan mrigavaahinii 18

Udiichyaan paatu kaumaarii aishaanyaan shuuladhaariniiUudhvarn brahmaani me rakshedadhastaadh vaishhnavii tathaa 19

Evam dasha disho rakshechchaamundaa shavavaahanaaJayaa me chaagratah paatu vijayaa paatu prishhthatah 20

Ajitaa vaama paashver tu dakshine chaaparaajitaaShikhaamudyotinii rakshedumaa muudhnir vyavasthitaa 21

Maalaadharii lalaate cha bhruvau rakshedh yashasviniiTrinetraa cha bhruvormadhye yamaghantaa cha naasike 22

Shankhinii chakshushhormadhye shrotrayodvaarravaasiniiKapolau kaalikaa rakshetkarnamuule tu shaankarii 23

Naasikaayaan sugandhaa cha uttaroshhthe cha charchikaaAdhare chaamritakalaa jihvaayaan cha sarasvatii 24

Dantaanh rakshatu kaumarii kanthadeshe tu chandikaaGhantikaan chitraghantaa cha mahaamaayaa cha taaluke 25

Kaamaakshii chibukam rakshedh vaacham me sarvamangalaaGriivaayaan bhadrakaalii cha prishhthavamshe dhanurdharii 26

Niilagriivaa bahihkanthe nalikaan nalakuubariiSkandhayoh khanginii rakshedh baahuu me vajradhaarinii 27

Hastayordandinii rakshedambikaa chaanguliishhu chaNakhaajnchhuuleshvarii rakshetkukshaurakshetkuleshvarii 28

Stanaurakshenmahaadevii manahshokavinaashiniiHridaye lalitaa devii udare shuuladhaarinii 29

Naabhau cha kaaminii rakshedh guhyam guhyeshvarii tathaaPuutanaa kaamikaa medhram gude mahishhavaahinii 30

Katyaan bhagavatii rakshejjaanunii vindhyavaasiniiJanghe mahaabalaa rakshetsarvakaamapradaayinii 31

Gulphayornaarasinhii cha paadaprishhthe tu taijasiiPaadaanguliishhu shrii rakshetpaadaadhastalavaasinii 32

Nakhaanh damshhtraakaraalii cha keshaanshchaivodhvarkeshiniiRomakuupeshhu kauberii tvacham vaagiishvarii tathaa 33

Raktamajjaavasaamaansaanyasthimedaansi paarvatiiAntraani kaalaraatrishcha pittam cha mukuteshvarii 34

Padmaavatii padmakoshe kaphe chuudaamanistathaaJvaalaamukhii nakhajvaalaamabhedyaa sarvasandhishhu 35

Shukram brahmaani me rakshechchhaayaan chhatreshvarii tathaaAhamkaaram mano buddhin rakshenme dharmadhaarinii 36

Praanaapaanau tathaa vyaanamudaanam cha samaanakamhVajrahastaa cha me rakshethpraanam kalyaanashobhanaa 37

Rase ruupe cha gandhe cha shabde sparshe cha yoginiiSattvam rajastamashchaiva rakshennaaraayanii sadaa 38

Aayuu rakshatu vaaraahii dharmam rakshatu vaishhnaviiYashah kiirtin cha lakshmiin cha dhanam vidyaan cha chakrinii 39

Gotramindraani me rakshetpashuunme raksha chandikePutraanh rakshenmahaalakshmiirbhaaryaan rakshatu bhairavii 40

Panthaanam supathaa rakshenmaargam kshemakarii tathaaRaajadvaare mahaalakshmiirvijayaa sarvatah sthitaa 41

Rakshaahiinam tu yatsthaanam varjitam kavachena tuTatsarvam raksha me devi jayantii paapanaashinii 42

Padamekam na gachchhettu yadiichchhechchhubhamaatmanahKavachenaa vrito nityam yatra yatraiva gachchhati 43

Tatra tatraarthalaabhashcha vijayah saarvakaamikahYam yam chintayate kaamam tam tam praapnoti nishchitamhParamaishvaryamatulam praapsyate bhuutale pumaanh 44

Nirbhayo jaayate matyarh samgraameshhvaparaajitahTrailokye tu bhavetpuujyah kavachenaavritah pumaanh 45

Idam tu devyaah kavacham devaanaamapi durlabhamhYah pathethprayato nityam trisandhyam shraddhayaanvitah 46

Daivii kalaa bhavettasya trailokyeshhvaparaajitahJiivedh varshhashatam saagramapamrityuvivarjitah 47

Nashyanti vyaadhayah sarve luutaavisphotakaadayahSthaavaram jangamam chaiva kritrimam chaapi yadvishhamh 48

Abhichaaraani sarvaani mantrayantraani bhuutaleBhuucharaah khecharaashchaivajalajaashchopadeshikaah 49

Sahajaa kulajaa maalaa daakinii shaakinii tathaaAntarikshacharaa ghoraa daakinyashcha mahaabalaah 50

Grahabhuutapishaachaashcha yakshagandharvaraakshasaahBrahmaraakshasavetaalaah kushhmaandaa bhairavaadayah 51

Nashyanti darshanaattasya kavache hridi samsthiteMaanonnatirbhavedh raagyastejovriddhikaram paramh 52

Yashasaa vaddharte soapi kiirti manditabhuutaleJapetsaptashatiin chandiin kritvaa tu kavacham puraa 53

Yaavadbhuumandalam dhatte sashailavanakaananamhTaavattishhthati medinyaan santatih putra pautrikii 54

Dehaante paramam sthaanam yatsurairapi durlabhamhPraapnoti purushho nityam mahaamaayaa prasaadatah 55

Labhate paramam ruupam shivena saha modate Om 56

1 comment:

  1. Thanking you Madhooriji: this the best lesson for today for all the worshipers?why we suffering from by the mother nature?the heat waves,soonami? The mass making more mistakes?we forgot to worshiping to the mother nature,the free water,air,light,food fruits?the misuse of the natural sourcesbringing the troubles on the earth! this the best prayers with worshiping to lord GENESHA,his highness is called the lord of VIGHNESHWARA,save us from the fear of war! jai maa motherland!

    ReplyDelete