Wednesday 29 June 2011

Navaratri Special : Mantras & Stuti

ॐ सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥
***
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
***
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥
***
अन्नपूर्णे सदापूर्णे शंकरः प्राणवल्लभे ।
ज्ञान वैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वती ॥
***

Durga Gayatri Mantra
ॐ कात्यायन्यै च विद्महे, कन्यकुमार्यै धीमहि ।
तन्नो दुर्गा प्रचोदयत् ॥
***
Durgashtakshar Mantra
ॐ ह्रीं दुं दुर्गायै नमः ॥
***
Navarn Mantra नवार्ण मन्त्र
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
***
Ma Saraswati Stuti
जय जय देवि चराचरसारे कुचयुगशोभित मुक्ताहारे ।
वीणापुस्तकरंजितहस्ते भगवति भारति देवि नमस्ते ॥
***
MahaLaxmi Stuti
नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥
***
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरि ।
सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तुते ॥
***
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्ति प्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥
***
ॐ महालक्ष्मी च विद्महे, विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्ह्मीः प्रचोदयात् ॥
***

Devi Stuti
या देवी सर्वभूतेषु मातृरुपेण संस्थितः ।
या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः ।
या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः ।
नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः ।
ॐ अम्बायै नमः ॥
***
सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद् दुःखभाग्भवेत् ॥


Durga Saptashati
http://riiti.com/download/devi_mahatmyam.pdf

The Devisukta of the Rig VedaExplanations based upon the writings of Shree Devadatta Kali
Devisukta is a hymn of eight verses found in the most ancientHindu sacred text, the Rig Veda (in the 10th mandala).

The Devisukta (RV 10.125) declares that the Goddess is the power expressed through all the gods, that they are united in her who shines with consciousness, that her presence is all-pervading, that she supports all of creation, that she is the source of righteousness and the revealer of truth, that she is the source of all worlds, yet that she shines transcendent beyond them. Among Shaktas this Vedic hymn is held in high esteem and is considered to be the source from which the entire Chandi sprang. Later, the Chandi itself was elaborated upon in the Puranas and Tantras.

The Chandi goes by two other names. The most common and widely recognized is Devimahatmya [The Glory of the Goddess]. The other is Sri Durga Saptashati [Seven Hundred Verses to Sri Durga].

No comments:

Post a Comment