Monday 4 July 2011

Shri Shanaichar Stotram

shri ganeshaya namaha
I asya shri shanaichar stotrasya dasharath rushihi
I shri shanaicharo devata

I trishtup chandaha I shanaichar prityartham jape viniyogaha
I dasharath uvacha I koNoanthako roudrayamo atha babhru krishanaha shanihi pingalmandasourihi
I nityam smruto yo harate cha pidam tasmai namaha shri ravinandanaya II 1 II
surasuraha kim purushorgendra gandharv vidyadhara pannagashcha
I pidyanti sarve visham sthitena tasmai namaha shri ravinandanaya II 2 II
nara narendra pashavo mrugendra vanyashcha ye kit patanga bhrungaha I pidyanti sarve visham sthitena tasmai namaha shri ravinandanaya II 3 II
deshshcha durgaNi vanani yatra senanivesha poorpattanani I pidyanti sarve visham sthitena tasmai namaha shri ravinandanaya II 4 II
tilaihi yavaihimashigudannadanai lohen nilambardanato va I priNati mantrirnijavasare cha tasmai namaha shri ravinandanaya II 5 II
prayagakule yamunataTe cha sarasvati poonyajale guhayama I yo yoginam dhyanagatoapi sukshas tasmai namaha shri ravinandanaya II 6 II
anya pradeshat svagruham pravishtha tadiyavare sa nara sukhisyat I gruhat gato yo na punaha prayati tasmai namaha shri ravinandanaya II 7 II
srashta svavamboo bhuvantrayasya trata harisho harate pinaki I ekastridha tryagyajusam moorthi tasmai namaha shri ravinandanaya II 8 II
shanyashtakam yaha prayataha prayate nityam suputraihi pashubandhavaishcha I paThettu soukhyam bhuvi bhogayuktaha prapanoti nirvana padam tadante II 9 II
koNasthaha pingalo babhru krishano roudro anatko yamaha I sourihi shanaishcharo mandaha pipaladen sanstutaha II 10 II
etani dasha namani prataruthayaha paThet I shanaishchara kruta pida na kadachit bhavishyati II 11 II II iti shri

shanaishchara stotram sampoornam II Shri Shanaichar Stotram (Meaning)

This Stotra is in Sanskrit. Dasharath is rushi of this stotra. Chhanda is Tristup. Shanaichar is Devata of this stotra. At the starting Dasharath bowed to God Ganesh and then he says Konantako, RoudraYamo, Babru, Krishnaha, Shani, Pingal, Manda and Souri are the names of Son of Ravi. (Shani is son of Ravi) Whosoever remembers him by chanting above names becomes free from all his troubles and obstacles. Then in the next three stanzas are describing the places that produce troubles to us. Shani makes us free from these troubles. Then in 5th Stanza how Shani is pleased is stated. Shani is pleased by donating Til i.e. Sesame, Barley, Raw Sugar and Iron. In the 9th he says whosoever recites this stotra with his family members becomes happy and receives all material pleasures. The Ten famous names of Shani are as under. 1) Konstha 2) Pingal 3) Babhru 4) Krishna (black) 5) Roudrantako 6) Yama 7) Souri Shanaichar 9) Manda 10) Pipalad who recites these names every day will not be troubled by Shani. As per Astrology we believe in Sadesati which is caused by Shani and becomes troublesome for about 7 and half years. This sadesati period becomes bearable if we recite this Stotra. Further if Saturn is badly placed in your horoscope or is with Mars, Harshal or Rahu then you are requested to recite this stotra every day and make your life happy.

No comments:

Post a Comment