Friday 2 September 2011

Rudra Mantra


Beej Rudra Mantra

"Om Vam Vam Vam Namo Rudrebhyo Kshram Ksharam Kshreem Swaahaa |"

Mantra Pushpam (with meaning and lyrics)

This great mantra is taken from Taithreeya Aranyakam of Yajur Veda. It is normally sung in a chorus by all the priests together after performing any Pooja (worship) or Yagna. It tells in short that water is the basis of this universe. The reason why it is repeated in all functions is not known to me. What I have attempted is a simple translation of this great chant.
Yopam puspam veda
Puspavan prajavan pasuvan bhavati
Candramava Apam puspam
Puspavan, Prajavan pasuman bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanam bhavati.


He who understands the flowers of water,
He becomes the possessor of flowers, children and cattle.
Moon is the flower of the water,
He who understands this fact,
He becomes the possessor of flowers, children and cattle.
He who knows the source of water,
Becomes established in himself,

Agnirva Apamayatanam
Ayatanavan Bhavati
Yo agnerayatanam Veda
Ayatanavan bhavati
Apovagner ayatanam
Ayatanavan bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanavan bhavati

Fire is the source of water,
He who knows this,
Becomes established in himself,
Water is the source of fire,
He who knows this,
Becomes established in himself.
He who knows the source of water,
Becomes established in himself,

Vayurva Apamaya tanam
Ayatanavan bhavati.
Yova Yorayatanam Veda
Ayatanavan bhavati|
Apovai va yorayatanam
Ayatanavan bhavati.
Ya Evam veda
Yopamayatanam Veda
Ayatanavan Bhavati

Air is the source of water,
He who knows this,
Becomes established in himself,
Water is the source of air,
He who knows this,
Becomes established in himself.
He who knows the source of water,
Becomes established in himself,
Asowvai tapanna pamayatanam
Ayatanavan bhavati
Yo musya tapata Ayatanan Veda
Ayatanavan bhavati
Apova Amusyatapata Ayatanam
Ayatanavan bhavati
Ya Evam Veda
Yopa mayatanam Veda
Ayatanavan bhavati


Scorching sun is the source of water,
He who knows this,
Becomes established in himself,
Water is the source of scorching sun,
He who knows this,
Becomes established in himself.
He who knows the source of water,
Becomes established in himself,
Candrama Vama pamayatnam
Ayatanavan bhavati.
Yascandra masa Ayatanam Veda
Ayatanavan bhavati
Apovai Candra masa Ayatanam
Ayatanavan bhavati
Ya Evam Veda
Yo pamayatanam veda
Ayatanavan bhavati


Moon is the source of water,
He who knows this,
Becomes established in himself,
Water is the source of moon,
He who knows this,
Becomes established in himself.
He who knows the source of water,
Becomes established in himself,
Nakshtrani va Apamayatanam
Ayatanavan bhavati
Yo Nakshtrana mayatanam Veda
Ayatanavan bhavati
Apovai Nakshtrana mayatanam
Ayatanavan bhavati
Ye evam Veda
Yopamaya tanam Veda
Ayatanavan bhavati


Stars are the source of water,
He who knows this,
Becomes established in himself,
Water is the source of stars,
He who knows this,
Becomes established in himself.
He who knows the source of water,
Becomes established in himself,

Parjanyova apamayatanam
Ayatanavan bhavati
Yah parjanyasya syayatinam Veda
Ayatanavan bhavati
Apovai parjanya Syayatanam
Ayatanavan bhavati
Ye Evam veda
Yopa maya tanam Veda
Ayatanavan bhavati

Clouds are the source of water,
He who knows this,
Becomes established in himself,
Water is the source of clouds,
He who knows this,
Becomes established in himself.
He who knows the source of water,
Becomes established in himself,

Samvastaro Va Apamayatanam
Ayatavan bhavati
Yassavatsa rasyaya tanam Veda
Ayatavan bhavati.
Apovai samvasara ayatanam
Ayatanavan bhavati
Ya Evam veda
Yopsu Navam pratistitam veda
Pratyeva tistati

Rainy season is the source of water,
He who knows this,
Becomes established in himself,
Water is the source of rainy season,
He who knows this,
Becomes established in himself.
He who knows that there is a raft is available,
Becomes established in that raft.

{This stanza is included in some versions of mantra Pushpam
Om thad Brahma, Om it is Brahma
Om Thad Vayu. Om it is air
Om Thad Athma Om it is the soul
Om Thad Sathyam Om it is the truth
Om That Sarvam Om it is everything
Om That puror nama Om salutations to that Purusha
Anthascharathi bhootheshu Guhyam Viswa Murthishu
That which is inside all beings secretly is that Universal God
Thvam Yajna You are the fire sacrifice,
Thwam vashatkara You are the the personification of Vedic sacrifice
Thwam Indra You are the Indra
Thvam vayu You are the air
Thvam Rudra You are the Rudra
Vishnus thvam You are the Vishnu
Brahmasthvam You are the Brahma
Thvam prajaipathi You are the Lord of all beings
Om Thadhapa apo jyothi raso amrutham brahma bhur bhuvasuvarom
Om water is light, the essence is the nectar and the concept of Brahma is in all the seven worlds.}

Rajadhi rajaya Prasahya Sahine|
Namo Vayam Vai Sravanaya Kurmahe
Samekaman Kama Kamaya mahyam
Kamesvaro Vai Sravano dadatu
Kuberaya Vai Sravanaya
Maha rajaya Namah.

(This last stanza is normally recited by priests while giving back prasada after performing an Archana in all temples)

King of kings, we praise thee,
Who is the giver of all victories,
Who is the fulfiller of all desires,
Please bless me with wealth,
To fulfill all our desires,
Oh, Kubhera*, we praise thee,
Salutations to the king of kings.

Rudra -Prasnam
OM Namo Bhagavathe Rudraya
Namasthe Rudhra manyava Uthotha Ishave Nama
Namsthosthu Dhanvane Bahubyam Uthathe Nama. 1.1
Yatha ishu siva thamaa shivam babuva the dhanu,
Shivaa sharavyaa yaa thava thaya no rudhra mrudaya. 1.2
Yaa the shivaa thanu raghoraa papakasini,
Thaya nasthanuva shantha maya gireesam thaabhi chakashihi. 1.3
Yaa mishum giri shantha hasthe Bhibarshya sthave,
Shivaam girithra thaam kuru maa himsi purusham jagat. 1.4
Shivena vachasaa twaa gireesaacchha vadaamasi,
Yadhaa na sarva mi jjagadhaa yashmamsumanaa asath. 1.5
Adhyavoo chadhadhi vakthaa pradhamo daiwyo bhishak,
Ahimscha sarvaan jambayanth sarvaschaa yathu dhaanya. 1.6

Aasau yasthamro aruna utha bhaabroo sumangala,
Yeh chemam rudra abhitho dikshu,
Sritha Sahastraso avaishaam heda eemahe. 1,7

Asou yo avasarpathi neela greevo vilohitha,
Uthainam gopaa adrusannath drushan udhaharya,
Uthainam viswaa bhoothani sa drushto mrudayathi na. 1,8
Namo asthu neela greevaya sahasrakshaya meedushe,
Adho ye asya sathvannoham thebhyo karannama. 1.9
Pramuncha dhanvana sthava mubhayo rarthaniyorjyam,
Yascha the hastha ishawa paraa thaa bhagavo vapa. 1.10
Avathasys dhanusthvam sahasraksha sathe shudhe,
Niseerya salyanaam mukha shivo na sumana bhava. 1.11
Vijyam dhanu kapardhino visalyo bhanavaam utha,
Anesannasyeshwa aabhurasya nishamgadhi. 1.12
Yaa the hethir meedushtama hasthe bhabhoova the dhanu,
Thayaa asman viswathasthava mayakshamya paribbuja.. 1.13
Namasthe asthvayudhaa yanaathathathaya dhrushnave,
Ubhabhyamutha the namo bahubhyam thava dhanvane. 1.14
Pari the dhanvano hethi rasmaan vrunakthu viswatha,
Adho ya ishudhisthavare asmannidhehi tham. 1.15
Second Anuvaaka
Namasthe asthu bhagavan visweswarayaa mahadevayaa tryambakaya,
Tripuranthakayaa trikagni kalaaya kalagni rudhraaya neela kantaaya
Mrutyunjayaaya sarveshwaraaya sadashivaaya sriman maha devaaya nama. 2.0
Namo hiranya bahave , senanye ,dhisaam cha pathaye namo nama. 2.1.1
Vrukshobhyo , harikeshabhya , pasunaam pathaye namo nama. 2.1.2
Saspinjaraaya , twishee mathe , padheenaam pathaye namo nama. 2.1.3
Bhablushaaya vivyaadhine annanaam pathye namo nama 2.1.4
Hari keasayaa upaveethine pushtanaam pathaye namo nama. 2.1.5
Bhavasya hethyai , jagatham pathaye namo nama. 2.1.6
Rudrayaa atha thavine kshetranaam pathaye namo nama 2.1.7
Suthaaya hanthyaaya vanaanam pathaye namo nama. 2.1.8
Rohithaaya sthapathaye vrukshaanam pathaye namo nama. 2.2.1
Manthrinee vanijaya kakshanaam pathaye namo nama 2.2.2
Bhuvanthaye varivaskruthaa oushadinaam pathaye namo nama. 2.2.3
Uchai goshaaya akranthayathe patheenam pathaye namo nama. 2.2.4
Kruthsna vheethya dhavathe sathvanaam pathaye namo nama. 2.2.5

THIRD ANUVAKA
Nama sahamanaaya nivyadheen aavyadheenaam pathay namo nama 3.1.1
Kukubhaya nishangine sthenaanam pathaye namo nama. 3.1.2
Nishngina ishudhimathe thaskaraanam pathaye namo nama. 3.1.3
Vanchathe pari vanchathe sthayoonam pathaye namo nama 3.1.4
Nicherave paricharaayaaranyanam pathaye namo nama 3.1.5
Srukaavibhyo jikaam sathbhyo mushnathaam pathaye namo nama 3.1.6
Assemadbhyo naktham charadbhya prukrunthanaam pathaye namo nama. 3.1.7
Unmeeshine giricharaaya kulanchaanaam pathaye namo nama. 3.1.8
Unmeeshine giricharaaya kulanchaanaam pathaye namo nama. 3.1.8
Aathanvanebhya prathi dhanebhyscha namo nama 3.2.2
Ayaaschadbhyo visrujadbhyacha vo namo nama 3.2.3
Asyadbhyo vidhudyadbhya vo namo nama 3.2.4
Aaseenebhya sayanebhyascha vo namo nama
Swapadbhyo jagardbhyascha vo namo nama 3.2.6
Sthishtathbyo dhavadbyascha vo namo nama 3.2,7
Sababhya sabha pathibhyascha vo namo nama. 3.2.8
Aswebhyo aswapathibhyascha vo namo nama. 3.2.9
Nama avyadheeneebhyo vividhayantheebyascha vo namo nama. 4.1.1
Uganabhysthrum hathobyhascha vo namo nama 4.1.2
Gruthsebhyo gruthsa pathibyascha vo namo nama 4.1.3
Vrathebhyo Vrathapathibyascha vo namo nama. 4.1.4
Ganebhyo ganapathibyascha vo namo nama. 4.1.5
Viroopebhyo Viswaroopebhyascha vo namo nama. 4.1.6
Mahadbhya kshullakebyascha vo namo nama. 4.1,7
Radhibhyo aradhebhyascha vo namo nama. 4.1.8
Radhebhya radha pathibhyscha vo namo nama. 4.2.1
Senabhya Senanibhyascha vo namo nama 4.2.2
Kshathrabya sangraheethrubyacha vo namo nama 4.2.3
Sthakshabhyo rathakarebhyascha vo namo nama 4.2.4
Kulalebhya kamaribhyascha vo namo nama 4.2.5
Punchishtebhyo nishadebhyascha vo namo nama. 4.2.6
Ikshukrudbhyo dhanva krudhbyascha vo namo nama. 4.2.7
Mrugayubhya swanibhyascha vo namo nama. 4.2.8
Swabhya swapathibhyascha vo namo nama. 4.2.9
Namo bhavaya cha rudraya cha  5.1.1
Nama sarvaya cha pasupathaye cha  5.1.2
Namo neela greevaya cha sithi kantaaya cha 5.1.3
Nama kapardhine cha vyupthakesaya cha 5.1.4
Nama sahasrakshaya cha sathadanvane cha 5.1.5
Namo gireesaya cha sipivishtaya cha 5.1.6
Namo meedushtamaaya cheshumathe cha

1 comment:

  1. Wonderful.!!
    Thanks for sharing this - along with the meaning.
    It helped me a lot :)

    ReplyDelete